Monday, August 2, 2010

दारिद्य दहन शिव स्तोत्रं !!!

ॐ नमः शिवाय !!!

विश्वेश्वराय नरकार्णव तारणाय कर्णामृताय शशिशेखर धारणाय
कर्पूरकान्ति धवलाय जटाधराय दारिद्य दुःख दहनाय नमः शिवाय |
गौरीप्रियाय रजनीश कलाधराय कालान्तकाय भुजगाधिप कंकनाय
गंगधराय गजराज विमर्द्नाथ दारिद्य दुःख दहनाय नमः शिवाय !!
भक्तप्रियाय भवरोग भयापहाय उग्राय दुर्गभाव सागर तारणाय
ज्योतिर्मयाय गुण नाम सुनृत्यकाय दारिद्य दुःख दहनाय नमः शिवाय !!
चर्माम्बराय शव भस्म विलेपनाय भालेक्षनाय मणिकुंडल मण्डिताय
मन्जीर् पादयुगलाय जटाधराय दारिद्य दुःख दहनाय नमः शिवाय !!!
पंचाननाय फणीराज विभूशनाय हेमांशुकाय भुवनत्रय मण्डिताय
आनंदभूमि वरदाय तमोमयाय दारिद्य दुःख दहनाय नमः शिवाय !!!!
भानुप्रियाय भवसागर तारणाय कालान्तकाय कमलासन पूजिताय
नेत्र त्रयाय शुभ लक्षण लक्षिताय दारिद्य दुःख दहनाय नमः शिवाय !!!
रामप्रियाय रघुनाथ वरप्रदाय नागप्रियाय नरकर्णवतारनाथ्
पुण्येषु पुण्यभरिताय सुचर्चिताय दारिद्य दुःख दहनाय नमः शिवाय !!!
मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वर वाहनाय
मातंग चर्म वसनाय महेश्वराय दारिद्य दुःख दहनाय नमः शिवाय !!!

श्री हनुमद्ष्टोत्तर-शत-नामावली


ॐ आंजनेयाय नमः।
ॐ महा-वीराय नमः।
ॐ हनुमते नमः।
ॐ मारूतात्मजाय नमः।
ॐ तत्त्व-ज्ञान-प्रदाय नमः।
ॐ सीता-देवी-मुद्रा-प्रदायकाय नमः।
ॐ अशोक-वनिका-छेत्रे-नमः।
ॐ सर्व-माया-विभंजनाय नमः।
ॐ सर्व-बन्ध-विमोक्त्रे नमः।
ॐ रक्षो-विध्वंस-कारकाय नमः।
ॐ पर-विद्या-परीहाराय नमः।
ॐ पर-शौर्य-विनाशनाय नमः।
ॐ पर-मन्त्र-निराकत्र्रे नमः।
ॐ पर-यन्त्र-प्रभेदकाय नमः।
ॐ सर्व-ग्रह-विनाशाय नमः।
ॐ भीमसेन-सहाय-कृते नमः।
ॐ सर्व-दुःख-हराय नमः।
ॐ सर्व-लोक-चारिणे नमः।
ॐ मनोजवाय नमः।
ॐ पारिजात-द्रुम-मूलस्थाय नमः।
ॐ सर्व-मन्त्र-स्वरूपवते नमः।
ॐ सर्व-तन्त्र-स्वरूपाय नमः।
ॐ सर्व-यन्त्रात्मकाय नमः।
ॐ शिवाय नमः।
ॐ कपीश्वराय नमः।
ॐ महा-काव्याय नमः।
ॐ सर्व-रोग-हराय नमः।
ॐ प्रभवे नमः।
ॐ कपि-सेना-नायकाय नमः।
ॐ भविष्य-चतुराननाय नमः।
ॐ कुमार-ब्रह्मचारिणे नमः।
ॐ रत्न-कुण्डल-दीप्ति-मते नमः।
ॐ संचलद्-बाल-सन्नद्ध लम्बमान-शिखोज्जवलाय नमः।
ॐ गन्धर्व-विद्या-तत्त्वज्ञाय नमः।
ॐ महाबल-पराक्रममाय नमः।
ॐ कारागृह-विमोक्त्रे नमः।
ॐ श्रृंखला-बन्ध-मोचकाय नमः।
ॐ सागरोत्तारकाय नमः।
ॐ प्राज्ञाय नमः।
ॐ राम-दूताय नमः।
ॐ प्रताप-वते नमः।
ॐ वानराय नमः।
ॐ केसरी-सूनवे नमः।
ॐ सीता-शोक-निवारकाय नमः।
ॐ अंजना-गर्भ-सम्भूताय नमः।
ॐ बालार्क-सदृशाननाय नमः।
ॐ विभीषण-प्रियंकत्र्रे नमः।
ॐ दशग्रीव-कुलान्तकाय नमः।
ॐ लक्ष्मण-प्राण-दात्रे नमः।
ॐ बज्र-कायाय नमः।
ॐ महा-द्युतये नमः।
ॐ चिरंजीविने नमः।
ॐ राम-भक्ताय नमः।
ॐ दैत्य-कार्य-विघातकाय नमः।
ॐ अक्ष-हन्त्रे नमः।
ॐ कांचनाभाय नमः।
ॐ पंच-वक्त्राय नमः।
ॐ महा-तपसे नमः।
ॐ लंकिनी-भंजकाय नमः।
ॐ श्रीमते नमः।
ॐ सिंहिका-प्राण-भंजनाय नमः।
ॐ गन्धमादन-शैलस्थाय नमः।
ॐ लंकापुर-विनाशकाय नमः।
ॐ सुकण्ठ-सचिवाय नमः।
ॐ धीराय नमः।
ॐ शूराय नमः।
ॐ दैत्य-कुलान्तकाय नमः।
ॐ सुरार्चिताय नमः।
ॐ महा-तेजसे नमः।
ॐ राम-चूड़ामणि-प्रदाय नमः।
ॐ काम-रूपिणे नमः।
ॐ पिंगलाक्षाय नमः।
ॐ वार्घि-मैनाक-पूजिताय नमः।
ॐ कवलीकृत-मार्तण्ड-मण्डलाय नमः।
ॐ विजितेन्द्रियाय नमः।
ॐ राम-सुग्रीव-सन्धात्रे नमः।
ॐ महीरावण-मर्दनाय नमः।
ॐ स्फटिकाभाय नमः।
ॐ वागधीशाय नमः।
ॐ नव-व्याकृति-पण्डिताय नमः।
ॐ चतुर्बाहवे नमः।
ॐ दीन-बन्धवे नमः।
ॐ महात्मने नमः।
ॐ भक्त-वत्सलाय नमः।
ॐ संजीवन-शैल-हत्र्रे नमः।
ॐ शुचये नमः।
ॐ वाग्मिने नमः।
ॐ दृढ़-व्रताय नमः।
ॐ कालनेमि-प्रमथनाय नमः।
ॐ हरि-मर्कट-मर्कटाय नमः।
ॐ दान्ताय नमः।
ॐ शान्ताय नमः।
ॐ प्रसन्नात्मने नमः।
ॐ दश-कण्ठे-मदापहत्र्रे नमः।
ॐ योगिने नमः।
ॐ राम-कथा-लोलाय नमः।
ॐ सीतान्वेषण-पण्डिताय नमः।
ॐ वज्र-दंष्ट्राय नमः।
ॐ वज्र-नखाय नमः।
ॐ रूद्र-वीर्य-समुद्भवाय नमः।
ॐ इन्द्रजित्-ग्रहितामोघ-ब्रह्मास्त्र-विनिवारकाय नमः।
ॐ पार्थ-ध्वजाग्र-संवासिने नमः।
ॐ शर-पंजर-भेदकाय नमः।
ॐ दश-बाहवे नमः।
ॐ लोक-पूज्याय नमः।
ॐ जाम्बवत्-प्रीति-वर्धनाय नमः।
ॐ शाकिनी-डाकिनी-यक्ष-रक्षो-भूत-प्रभंजकाय नमः।
ॐ सीता-समेत-श्रीराम-पाद्सेवा-धुरन्धराय नमः।