हनुमान जी द्वारा अपने आराध्य श्री राम की स्तुति
नमो रामाय हरये विष्णवे प्रभविष्णवे ॥
आदिदेवाय देवाय पुराणाय गदाभृते ॥
विष्टरे पुष्पके नित्यं निविष्टाय महात्मने ॥
प्रहष्ट वान रानीकजुष्टपादाम्बुजाय ते ॥
निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने ॥
नमः सहस्त्रशिरसे सहस्त्रचरणाय च ॥
सहस्त्राक्षाय शुद्धाय राघवाय च विष्णवे ॥
भक्तार्ति हारिणे तुभ्यं सीतायाः पतये नमः ॥
हरये नारसिन्हाय दैत्य राज विदारिणे ॥
नमस्तुभ्यं वराहाय दन्ष्ट्रोध्दतवसुन्धर ॥
त्रिविक्रमयाय भवते बलियज्ञविभेदिने ॥
नमो वामन रूपाय नमो मन्दरधारिणे ॥
नमस्ते मत् स्यरूपाय त्रयीपालनकारिणे ॥
नमः परशुरामाय क्षत्रियान्तकराय ते ॥
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ॥
महादेव महाभीम् महाकोदण्डभेदिने ॥
क्षत्रियान्तकरक्रूरभार्गवत्रासकारिणे ॥
नमोस्त्वहिल्यासंतापहारिणे चापहारिणे ॥
नागायुतबलोपेतताटकादेहहारिणे ॥
शिलाकठिनविस्तारवालिवक्षोविभेदिने ॥
नमो माया मृगोन्माथकारिणेsज्ञानहारिणे ॥
दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे ॥
अनेकोर्मिसमाधूतसमुद्रमदहारिणे ॥
मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥
राजेन्द्राय नमुस्तुभ्यं जानकीपतये हरे ॥
तारकब्रह्मणे तुभ्यं नमो राजीवलोचने ॥
रामाय रामचन्द्राय वरेण्याय सुखात्मने ॥
विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥
प्रसीद देवदेवेश भक्तानामभयप्रद ॥
रक्ष मां करुणासिन्धो रामचन्द्र नमोsस्तु ते ॥
रक्ष मां वेदवचसामप्यगोचर राघव ॥
पाहि मां कृपया राम शरणं त्वामुपैम्यहम्॥
रघुवीर महामोहमपाकुरु ममाधुना ॥
स्नाने चाचमने भुक्तौ जाग्रत्स्वप्नसुषुप्तिषु ॥
सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ॥
त्वमेव त्वन्महत्वं वै जानासि रघुनन्दन ॥
(स्कन्द पुराण ४६/३१-४९)

No comments:
Post a Comment