Wednesday, July 14, 2010

शंकर रूप लिए हनुमान

जय गणेश गिरिजा सुअन मंगल मूल सुजान|
हनुमान वंदन करूँ , जय हो कृपा निधान ||

जय हनुमान दया के सागर , संकट मोचन शरण दान कर ||
शंकर रूप लिया धरती पर , दया करो अब हम पर सब पर ||
सूर्य देव हैं गुरु तुम्हारे देते सबको शक्ति|
चाहे कोई करे ना करे उनकी कोई भक्ति ||
सूर्य शिष्य हो तुम भी करते रहना यह उपकार|
हम हैं अज्ञानी हम मूरख करना बेड़ा पार ||
बैठ पताका रथ की तुमने अर्जुन का भी काम किया|
दे आशीस दया कर देना जीवन तेरे नाम किया||

Tuesday, July 13, 2010

राम रक्षा स्त्रोत



श्रीरामरक्षास्तोत्र
ॐ श्रीगणेशाय नमः
अस्य श्रीरामरक्षास्तोत्रमंत्रस्य . बुधकौशिक ऋषिः
श्रीसीतारामचंद्रो देवता . अनुष्टुप् छंदः
सीता शक्तिः . श्रीमद् हनुमान कीलकम्
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः
अथ ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम्
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्
वामांकारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम्
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम्
इति ध्यानम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम् .. १
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् .. २
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्
स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् .. ३
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्
शिरोमे राघवः पातु भालं दशरथात्मजः .. ४
कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः .. ५
जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः .. ६
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः .. ७
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् .. ८
जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः
पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः .. ९
एतां रामबलोपेतां रक्षां यः सुकृती पठेत्
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् .. १०
पातालभूतलव्योमचारिणश्छद्मचारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः .. ११
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति .. १२
जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम्
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः .. १३
वज्रपंजरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् .. १४
आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः
तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः .. १५
आरामः कल्पवृक्षाणां विरामः सकलापदाम्
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः .. १६
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ
पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ .. १७
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १८
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ .. १९
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् .. २०
सन्नद्धः कवची खड्गी चापबाणधरो युवा
गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः .. २१
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः .. २२
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः .. २३
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः .. २४
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः .. २५
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम्
वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् .. २६
रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः .. २७
श्रीराम राम रघुनंदन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम .. २८
श्रीरामचंद्रचरणौ मनसा स्मरामि
श्रीरामचंद्रचरणौ वचसा गृणामि
श्रीरामचंद्रचरणौ शिरसा नमामि
श्रीरामचंद्रचरणौ शरणं प्रपद्ये .. २९
माता रामो मत्पिता रामचंद्रः
स्वामी रामो मत्सखा रामचंद्रः
सर्वस्वं मे रामचंद्रो दयालुः
नान्यं जाने नैव जाने न जाने .. ३०
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् .. ३१
लोकाभिरामं रणरंगधीरम्
राजीवनेत्रं रघुवंशनाथम्
कारुण्यरूपं करुणाकरं तम्
श्रीरामचंद्रम् शरणं प्रपद्ये .. ३२
मनोजवं मारुततुल्यवेगम्
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यम्
श्रीरामदूतं शरणं प्रपद्ये .. ३३
कूजंतं राम रामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् .. ३४
आपदां अपहर्तारं दातारं सर्वसंपदाम्
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. ३५
भर्जनं भवबीजानां अर्जनं सुखसम्पदाम्
तर्जनं यमदूतानां राम रामेति गर्जनम् .. ३६
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर .. ३७
राम रामेति रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं रामनाम वरानने .. ३८
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्
श्रीसीतारामचंद्रार्पणमस्तु

Thursday, July 8, 2010

नैया खेवनहार

गदाधारी हनुमत , तुम्ही मेरे भगवन|
चले आओ जल्दी , संवारो ये जीवन ||
में सेवक तुम्हारा हूँ, तुम राम सेवक |
बुलाता हूँ तुमको, बनो मेरे खेवक ||
संभालो ये नैया, जो है बिन खेवइया|
तुम्ही से है आशा, मेरे प्यारे भैया ||
पुकारे है तुमको, जनम से तेरा दास |
सुनो मेरी विनती, चले आओ मेरे पास ||
है रस्ता कठिन और बहुत सारे दुश्मन |
बचाओ मुझे , या फिर लेलो ये जीवन ||
मेरे प्यारे भगवन , मेरे प्यारे भगवन |
गदाधारी हनुमत तुम्ही तो हो भगवन ||

Friday, July 2, 2010

बजरंग बाण

हनुमान् बजरंग बाण॥

निश्चय प्रेम प्रतीत ते विनय करैं सनमान॥
तेहि के कारज सकल शुभ सिद्ध करैं हनुमान॥
जै हनुमंत संत हितकारी॥
सुन लीजै प्रभु अरज हमारी॥
जन् के काज विलम्ब न कीजै ॥
आतुर दौरि महा सुख दीजै ॥
ज़ैसै कूदि सिन्धु महि पारा॥
सुरसा बदन पैठि विस्तारा॥
आगै जाई लंकिनी रोका॥
मारेहु लात गई सुर् लोका॥
जाय विभीषण को सुख दीन्हा॥
सीता निरखि परम पद लीन्हा॥
बाग उजारि सिंधु महं बोरा॥
अति आतुर जम कातर तोरा॥
अक्षय कुमार को मार संहारा॥
लूम लपेट लन्क को जारा॥
लाह समान् लंक जरि गई॥
जय जय जय धुनि सुर पुर भई॥
अब विलम्ब केहि कारण स्वामी॥
कृपा करहु उर अन्तर्यामी॥
जय जय लक्ष्मण प्राण के दाता॥
आतुर हैं दुःख करहु निपाता॥
जय गिरिधर जय जय सुख सागर |
सुर समूह समरथ भटनागर॥
ॐ हनु हनु हनु हनुमन्त् हठीले॥
बैरिहि मारु बज्र की कीले॥
गदा बज्र् लै बैरिहि मारो॥
महाराज् प्रभु दास उबारो॥
ॐकार हुन्कार महा-प्रभु धावो॥
बज्र् गदा हनु विलम्ब न लावो॥
ॐ ह्रीं ह्रीं ह्रीं हनुमन्त् कपिसा॥
ॐ हुं हुं हुं हनु अरि उर शीशा ॥
सत्य होहु हरि शपथ् पाय के॥
राम दूत धरु मारु धाय के॥
जय जय जय हनुमन्त् अगाधा ॥
दुख् पावत् जन् केहि अपराधा॥
पूजा जप ताप नाम् अचारा॥
नहिं जानत् कछु दास् तुम्हारा॥
वन् उपवन् मग् गिरि गृह माहीं ।
तुम्हरे बल् हम् डरपत नाहीं ॥
पांय परऊं कर् जोरि मनावौ॥
येहि अवसर् अब् केहि गोहरावौं॥
जय अंजनि कुमार बलवन्ता॥
शंकर सुवन बीर हनुमंता ॥
बदन कराल काल कुल घालक॥
राम सहाय सदा प्रति पालक्॥
भूत् प्रेत् पिशाच् निसाचर्॥
अग्नि बैताल् काल् मारी मर॥
इन्हें मारु तोहिं शपथ् राम् की॥
राखु नाथ् मरजाद् नाम् की॥
जनक् सुता हरि दास् कहावो॥
ताकी शपथ् विलम्ब न लावो॥
जय जय जय धुनि होत् अकाशा॥
सुमिरत् होत् दुसह् दुख् नाशा॥
चरन् शरन कर् जोरि मनावौं॥
येहि अवसर् अब् केहि गहरावौं॥
उठु उठु चल् तोहे राम् दुहाई॥
पांय परौं कर् जोरि मनाई॥
ॐ चं चं चं चं चपल चलन्ता॥
ॐ हनु हनु हनु हनु हनुमन्ता॥
ॐ हं हं हांक् देत् कपि चंचल्॥
ॐ सं सं सहम पराने खल् दल॥
अपने जन को तुरत उबारो |
सुमरत होय आनंद हमारो |
यह बजरंग बाण जेहि मारो |
ताहि कहो फिर् कौन् उबारै॥
पाठ करे बजरंग् बाण् की॥
हनुमन्त् रक्षा करैं प्राण् की॥
यही बजरंग बाण जो जापै|
ताते भूत् प्रेत् सब कांपै॥
धूप् देय् अरु जपै हमेशा॥
ताके तन् नहिं रहे कलेशा॥

दोहा -प्रेम प्रतीतहि कपि भजै सदा धरैं उर ध्यान ॥
तेहि के कारज सकल शुभ, सिद्ध करैं हनुमान॥