Thursday, August 11, 2011

सिद्ध कुंजिका स्तोत्रम*****

सिद्ध कुंजिका स्तोत्रम*******
//////////////////////////////​//////////////////
मन्त्र----
ऍ ह्रीं क्लीं चामुण्डायै विच्चे!! ॐ ग्लौं हूँ क्लीं जूँ स: ज्वालय जवालय ज्वल ज्वल प्रज्वल प्रज्वल ऍ ह्रीं क्लीं चामिंडायै विच्चे ज्वल हं सं लं क्षं फट स्वाहा!!
नमस्ते रुद्र्रुपिंयै नमस्ते मधुमर्दिनि!
नम: कैटभ हारिंयैनमस्ते महिषामर्दिनि!!1!!
नमस्ते शुम्भहन्त्र्ये च निशुम्भासुरघातिनी!!२!!
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे!
ऐंकारी सृष्टिपायै ह्रींकारी प्रतिपालिका!!३!!
क्लींकारी काम रूपिन्ये बीजरूपे नमोSस्तू ते
चामुंडा चंडघाती च यैकारी वरदायिनी !!४!!
विच्चे चाभयदा नित्यं नमस्ते मंत्र्रूपीणि!!5!!
धां धीं धूर्जटे: पत्नी वां वीं वूं वागधीश्वरी !
क्रां क्रीं करूं करूं [शब्द भेद] कालिकादेवि शां शीं शूं मे शुभं कुरु!!६!!
हुं हुं हुंकार रूपिन्यै जं जं जं जम्भनादिनी !
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नम:!!७!!
अं कं चं टं तं पं शं वीं दुं ऍ हं क्षं
धिजाग्रं धिजाग्रं त्रोटय त्रोटय कुरु कुरु स्वाहा!!
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा!!८!!
सां सीं सूं सप्तशती देव्या मन्त्र सिद्धिं कुरुष्व मे !!
इदं तु कुंजिकास्तोत्रं मन्त्र जागर्ति हेतवे !
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति!!
यस्तु कुंजिकया देवि हीनां सप्तशतीं पठेत !
न तस्य जायते सिद्धिररन्ये रोदनं यथा!!

No comments:

Post a Comment