Monday, January 23, 2012


तुलसी कवचम्


श्री गणेशाय नमः II
अस्य श्री तुलसीकवच स्तोत्रमंत्रस्य I
श्री महादेव ऋषिः I अनुष्टुप्छन्दः I
श्रीतुलसी देवता I मन ईप्सितकामनासिद्धयर्थं जपे विनियोगः I
तुलसी श्रीमहादेवि नमः पंकजधारिणी I
शिरो मे तुलसी पातु भालं पातु यशस्विनी II १ II
दृशौ मे पद्मनयना श्रीसखी श्रवणे मम I
घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम II २ II
जिव्हां मे पातु शुभदा कंठं विद्यामयी मम I
स्कंधौ कह्वारिणी पातु हृदयं विष्णुवल्लभा II ३ II
पुण्यदा मे पातु मध्यं नाभि सौभाग्यदायिनी I
कटिं कुंडलिनी पातु ऊरू नारदवंदिता II ४ II
जननी जानुनी पातु जंघे सकलवंदिता I
नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी II ५ II
संकटे विषमे दुर्गे भये वादे महाहवे I
नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा II ६ II
इतीदं परमं गुह्यं तुलस्याः कवचामृतम् I
मर्त्यानाममृतार्थाय भीतानामभयाय च II ७ II
मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् I
वशाय वश्यकामानां विद्यायै वेदवादिनाम् II ८ II
द्रविणाय दरिद्राण पापिनां पापशांतये II ९ II
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् I
पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षिणाम् II १० II
राज्यायभ्रष्टराज्यानामशांतानां च शांतये I
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वांतरात्मनि II ११ II
जाप्यं त्रिवर्गसिध्यर्थं गृहस्थेन विशेषतः I
उद्यन्तं चण्डकिरणमुपस्थाय कृतांजलिः II १२ II
तुलसीकानने तिष्टन्नासीनौ वा जपेदिदम् I
सर्वान्कामानवाप्नोति तथैव मम संनिधिम् II १३ II
मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् I
या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत् II १४ II
सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् I
वंध्याया मार्जयेदंगं कुशैर्मंत्रेण साधकः II १५ II
साSपिसंवत्सरादेव गर्भं धत्ते मनोहरम् I
अश्वत्थेराजवश्यार्थी जपेदग्नेः सुरुपभाक II १६ II
पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः I
कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम II १७ II
श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत् I
किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः II १८ II
यं यं काममभिध्यायेत्त तं प्राप्नोत्यसंशयम् I
मम गेहगतस्त्वं तु तारकस्य वधेच्छया II १९ II
जपन् स्तोत्रं च कवचं तुलसीगतमानसः I
मण्डलात्तारकं हंता भविष्यसि न संशयः II २० II
II इति श्रीब्रह्मांडपुराणे तुलसीमाहात्म्ये तुलसीकवचं नाम स्तोत्रं श्रीतुलसी देवीं समर्पणमस्तु II

1 comment:

  1. तुलसी नामाष्टक

    वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी I
    पुष्पसारा नन्दिनी च तुलसी कृष्णजीवनी II १ II
    एतन्नामाष्टकं चैव स्तोत्रं नामार्थसंयुतम् I
    यः पठेत् तां च सम्पूज्य सोSश्वमेधफ़लमं लभेत् II २ II
    II इति श्री ब्रह्मवैवर्ते प्रकृतिखण्डे तुलसी नामाष्टकम् देवी तुलसिं समर्पणमस्तु II.

    ReplyDelete