Friday, April 22, 2011

हनुमान जी द्वारा अपने आराध्य श्री राम की स्तुति

हनुमान जी द्वारा अपने आराध्य श्री राम की स्तुति

नमो रामाय हरये विष्णवे प्रभविष्णवे ॥

आदिदेवाय देवाय पुराणाय गदाभृते ॥

विष्टरे पुष्पके नित्यं निविष्टाय महात्मने ॥

प्रहष्ट वान रानीकजुष्टपादाम्बुजाय ते ॥

निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने ॥

नमः सहस्त्रशिरसे सहस्त्रचरणाय च ॥

सहस्त्राक्षाय शुद्धाय राघवाय च विष्णवे ॥

भक्तार्ति हारिणे तुभ्यं सीतायाः पतये नमः ॥

हरये नारसिन्हाय दैत्य राज विदारिणे ॥

नमस्तुभ्यं वराहाय दन्ष्ट्रोध्दतवसुन्धर ॥

त्रिविक्रमयाय भवते बलियज्ञविभेदिने ॥

नमो वामन रूपाय नमो मन्दरधारिणे ॥

नमस्ते मत् स्यरूपाय त्रयीपालनकारिणे ॥

नमः परशुरामाय क्षत्रियान्तकराय ते ॥

नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ॥

महादेव महाभीम् महाकोदण्डभेदिने ॥

क्षत्रियान्तकरक्रूरभार्गवत्रासकारिणे ॥

नमोस्त्वहिल्यासंतापहारिणे चापहारिणे ॥

नागायुतबलोपेतताटकादेहहारिणे ॥

शिलाकठिनविस्तारवालिवक्षोविभेदिने ॥

नमो माया मृगोन्माथकारिणेsज्ञानहारिणे ॥

दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे ॥

अनेकोर्मिसमाधूतसमुद्रमदहारिणे ॥

मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥

राजेन्द्राय नमुस्तुभ्यं जानकीपतये हरे ॥

तारकब्रह्मणे तुभ्यं नमो राजीवलोचने ॥

रामाय रामचन्द्राय वरेण्याय सुखात्मने ॥

विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥

प्रसीद देवदेवेश भक्तानामभयप्रद ॥

रक्ष मां करुणासिन्धो रामचन्द्र नमोsस्तु ते ॥

रक्ष मां वेदवचसामप्यगोचर राघव ॥

पाहि मां कृपया राम शरणं त्वामुपैम्यहम्॥

रघुवीर महामोहमपाकुरु ममाधुना ॥

स्नाने चाचमने भुक्तौ जाग्रत्स्वप्नसुषुप्तिषु ॥

सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥

महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ॥

त्वमेव त्वन्महत्वं वै जानासि रघुनन्दन ॥

(स्कन्द पुराण ४६/३१-४९)

No comments:

Post a Comment